વચનામૃત

एको हि रुद्रो न द्वितीयाय तस्थु- र्य इर्मांल्लोकानीशत ईशनीभिः। प्रत्यङ् जनास्तिष्ठति संचुकोचान्तकाले संसृज्य विश्वा भुवनानि गोपाः।। श्वेताश्वतरोपनिषद – अध्याय 3/2­ પદચ્છેદ  :          एकः, हि, रुद्रः, न, द्वितीयाय, तस्थुः, यः,...

Read More