Category: Vachnamrut

શાંતિપાઠ, દાન અને સેવાની સમજ, સારાં કર્મોનું વળતર – ચક્રવૃદ્ધિ વ્યાજ સહિત, વિશ્વ શાંતિ (February 2020 Special)

શાંતિપાઠ        સ્વાધ્યાય એટલે અધ્યાત્મશાસ્ત્રોનું અધ્યયન,‘સ્વ’-નું અધ્યયન, ઉપનિષદોનું અધ્યયન – આ...

Read More

ગીતા જયંતિ – ગુરુ તત્ત્વ અને જ્ઞાનોદય | Shree Asanganand Saraswati

ગીતા જયંતિ – ગુરુ તત્ત્વ અને જ્ઞાનોદય આજે ભગવાન શ્રીકૃષ્ણના શ્રીમુખેથી ઉદ્ભવેલી શ્રીમદ્ભગવદ્ગીતાનો...

Read More

વચનામૃત

पीठं यस्य धरित्री जलधरकलशं लिङ्गमाकाशमूर्तिं,,। नक्षत्रं पुष्पमाल्यं ग्रहगणकुसुमं चन्द्रवह्नयर्कनेत्रम्॥’ कुक्षिः सप्तसमुद्रं हिमगिरिशयनं सप्तपातालपादं,।’ वेदं वक्त्रं षडङ्गं दशदिशिवसनं दिव्यलिङ्गं नमामि॥ પદચ્છેદ :...

Read More

વચનામૃત

ब्रह्मानंदरसानुभूतिकलितैः पूतैः सुशीतैः सितैः,’ युष्मद्-वाक्-कलशोज्शितैः   श्रुतिसुखैर्वाक्यामृतैः   सेचय॥ संतप्तं भवतापदावदहनज्वालाभिरेनं प्रभो,, धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः॥ – विवेक चूडामणि...

Read More

વચનામૃત

पूषन्नेकर्षे यम सूर्य प्राजा -,। पत्य व्यूह रश्मीन् समूह ॥ तेजो यत्रे रूपं कल्याणतमं तत्रे पश्यामि,। योऽसावसौ पुरुषः सोऽहमस्मि॥ પદચ્છેદ    –      पूषन् – હે પોષણ કરનાર । एकर्षे – હે એકાકીગમન કરનાર , यम- હે...

Read More

વચનામૃત

नानाछिद्रघटोवरस्थितमहादीपप्रभाभास्वरं, ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते । जानामीति तमेव भान्तमनुभात्येतत्समस्तं जगत्, तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ श्री दक्षिनामूर्तिस्तोत्रतम् – 4...

Read More

વચનામૃત

त्रिरुन्नतं स्थाप्य समं शरीरं, हृदीन्द्रियाणि मनसा संनिवेश्य॥ ब्रह्मोडुपेन प्रतरेत विद्वान्, स्त्रोतांसि सर्वाणि भयावहानि॥ – श्वेताश्वतरोपनिषद् – 2/8 પદચ્છેદ : त्रिरुन्नतम्, स्थाप्य, समम्, शरीरम्, हृदि, इन्द्रियाणि,...

Read More

વચનામૃત

कुन्देन्दीवरसुन्दरावतिबलौ विज्ञानधामाविभौ,” शौभाढ्यौ  वरधन्विनौ  श्रुतिनुतौ  गोविप्रवृन्दप्रियौ।” मायमानुषरुपिणौ रघुवरौ सद्धर्मवर्मौ हितौ,” सीतान्वेषणतत्परौ पथिगतौ भक्तिप्रदौ तौ हि नः॥ – किष्किन्धाकांड...

Read More

વચનામૃત

महिम्नः पारं ते परमविदुषो यद्यसदृशी, स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः। अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्, ममाप्येव स्तोत्रे हर निरपवादः परिकरः॥ शिवमहिम्नस्तोत्रम्- ॥1॥ પદચ્છેદ   :   महिम्नः, पारम्, ते, परम्,...

Read More
Loading

Calendar

July 2024
M T W T F S S
1234567
891011121314
15161718192021
22232425262728
293031