વચનામૃત
महिम्नः पारं ते परमविदुषो यद्यसदृशी, स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः। अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्, ममाप्येव स्तोत्रे हर निरपवादः परिकरः॥ शिवमहिम्नस्तोत्रम्- ॥1॥ પદચ્છેદ : महिम्नः, पारम्, ते, परम्,...
Read MorePosted by Gyaan Vihar Ashram | Feb 26, 2018 | Vachnamrut, Yogamrut |
महिम्नः पारं ते परमविदुषो यद्यसदृशी, स्तुतिर्ब्रह्मादीनामपि तदवसन्नास्त्वयि गिरः। अथावाच्यः सर्वः स्वमतिपरिणामावधि गृणन्, ममाप्येव स्तोत्रे हर निरपवादः परिकरः॥ शिवमहिम्नस्तोत्रम्- ॥1॥ પદચ્છેદ : महिम्नः, पारम्, ते, परम्,...
Read More